एतस्मिन् पाठ्यक्रमे UGC NET इत्यस्य अंशा: स्थापिता: सन्ति। भवान् /भवती UGC NET इत्यनेन सम्बद्धां पाठ्यसामग्रीं स्वशिक्षासंस्थाया: पुस्तकालये अन्विष्य पठितुं शक्नोति।
तृतीया दीक्षा (संक्षेपरामायणम्)
20
सामान्य परिचयः
वैदिकवाङ्मयम्
व्याकरणशास्त्रम्
संस्कृतसाहित्यम्
ज्योतिषशास्त्रम्
दर्शनशास्त्रं चेत्यादिभि: सम्बद्धप्रश्ना:
20
संस्कृतसम्बद्धं सामान्यज्ञानम्
10
मानसिकयोग्यता अनुसन्धानपद्धतीनां सामान्यपरिचयश्च
10
एतस्मिन् पाठ्यक्रमे UGC NET इत्यस्य अंशा: स्थापिता: सन्ति। भवान् /भवती UGC NET इत्यनेन सम्बद्धां पाठ्यसामग्रीं स्वशिक्षासंस्थाया: पुस्तकालये अन्विष्य पठितुं शक्नोति।